अप + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपासेधिष्यत् / अपासेधिष्यद् / अपासेत्स्यत् / अपासेत्स्यद्
अपासेधिष्यताम् / अपासेत्स्यताम्
अपासेधिष्यन् / अपासेत्स्यन्
मध्यम
अपासेधिष्यः / अपासेत्स्यः
अपासेधिष्यतम् / अपासेत्स्यतम्
अपासेधिष्यत / अपासेत्स्यत
उत्तम
अपासेधिष्यम् / अपासेत्स्यम्
अपासेधिष्याव / अपासेत्स्याव
अपासेधिष्याम / अपासेत्स्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपासेधिष्यत / अपासेत्स्यत
अपासेधिष्येताम् / अपासेत्स्येताम्
अपासेधिष्यन्त / अपासेत्स्यन्त
मध्यम
अपासेधिष्यथाः / अपासेत्स्यथाः
अपासेधिष्येथाम् / अपासेत्स्येथाम्
अपासेधिष्यध्वम् / अपासेत्स्यध्वम्
उत्तम
अपासेधिष्ये / अपासेत्स्ये
अपासेधिष्यावहि / अपासेत्स्यावहि
अपासेधिष्यामहि / अपासेत्स्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः