उत् + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदसेधिष्यत् / उदसेधिष्यद् / उदसेत्स्यत् / उदसेत्स्यद्
उदसेधिष्यताम् / उदसेत्स्यताम्
उदसेधिष्यन् / उदसेत्स्यन्
मध्यम
उदसेधिष्यः / उदसेत्स्यः
उदसेधिष्यतम् / उदसेत्स्यतम्
उदसेधिष्यत / उदसेत्स्यत
उत्तम
उदसेधिष्यम् / उदसेत्स्यम्
उदसेधिष्याव / उदसेत्स्याव
उदसेधिष्याम / उदसेत्स्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदसेधिष्यत / उदसेत्स्यत
उदसेधिष्येताम् / उदसेत्स्येताम्
उदसेधिष्यन्त / उदसेत्स्यन्त
मध्यम
उदसेधिष्यथाः / उदसेत्स्यथाः
उदसेधिष्येथाम् / उदसेत्स्येथाम्
उदसेधिष्यध्वम् / उदसेत्स्यध्वम्
उत्तम
उदसेधिष्ये / उदसेत्स्ये
उदसेधिष्यावहि / उदसेत्स्यावहि
उदसेधिष्यामहि / उदसेत्स्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः