सम् + श्रङ्क् धातुरूपाणि - श्रकिँ गतौ - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
संश्रङ्किष्यते
संश्रङ्किष्येते
संश्रङ्किष्यन्ते
मध्यम
संश्रङ्किष्यसे
संश्रङ्किष्येथे
संश्रङ्किष्यध्वे
उत्तम
संश्रङ्किष्ये
संश्रङ्किष्यावहे
संश्रङ्किष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
संश्रङ्किष्यते
संश्रङ्किष्येते
संश्रङ्किष्यन्ते
मध्यम
संश्रङ्किष्यसे
संश्रङ्किष्येथे
संश्रङ्किष्यध्वे
उत्तम
संश्रङ्किष्ये
संश्रङ्किष्यावहे
संश्रङ्किष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः