दुर् + श्रङ्क् धातुरूपाणि - श्रकिँ गतौ - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःश्रङ्किष्यते / दुश्श्रङ्किष्यते
दुःश्रङ्किष्येते / दुश्श्रङ्किष्येते
दुःश्रङ्किष्यन्ते / दुश्श्रङ्किष्यन्ते
मध्यम
दुःश्रङ्किष्यसे / दुश्श्रङ्किष्यसे
दुःश्रङ्किष्येथे / दुश्श्रङ्किष्येथे
दुःश्रङ्किष्यध्वे / दुश्श्रङ्किष्यध्वे
उत्तम
दुःश्रङ्किष्ये / दुश्श्रङ्किष्ये
दुःश्रङ्किष्यावहे / दुश्श्रङ्किष्यावहे
दुःश्रङ्किष्यामहे / दुश्श्रङ्किष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःश्रङ्किष्यते / दुश्श्रङ्किष्यते
दुःश्रङ्किष्येते / दुश्श्रङ्किष्येते
दुःश्रङ्किष्यन्ते / दुश्श्रङ्किष्यन्ते
मध्यम
दुःश्रङ्किष्यसे / दुश्श्रङ्किष्यसे
दुःश्रङ्किष्येथे / दुश्श्रङ्किष्येथे
दुःश्रङ्किष्यध्वे / दुश्श्रङ्किष्यध्वे
उत्तम
दुःश्रङ्किष्ये / दुश्श्रङ्किष्ये
दुःश्रङ्किष्यावहे / दुश्श्रङ्किष्यावहे
दुःश्रङ्किष्यामहे / दुश्श्रङ्किष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः