अपि + श्रङ्क् धातुरूपाणि - श्रकिँ गतौ - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिश्रङ्किष्यते
अपिश्रङ्किष्येते
अपिश्रङ्किष्यन्ते
मध्यम
अपिश्रङ्किष्यसे
अपिश्रङ्किष्येथे
अपिश्रङ्किष्यध्वे
उत्तम
अपिश्रङ्किष्ये
अपिश्रङ्किष्यावहे
अपिश्रङ्किष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिश्रङ्किष्यते
अपिश्रङ्किष्येते
अपिश्रङ्किष्यन्ते
मध्यम
अपिश्रङ्किष्यसे
अपिश्रङ्किष्येथे
अपिश्रङ्किष्यध्वे
उत्तम
अपिश्रङ्किष्ये
अपिश्रङ्किष्यावहे
अपिश्रङ्किष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः