सम् + वुङ्ग् धातुरूपाणि - वुगिँ वर्जने इत्येके - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवुङ्गेत् / संवुङ्गेत् / सव्ँवुङ्गेद् / संवुङ्गेद्
सव्ँवुङ्गेताम् / संवुङ्गेताम्
सव्ँवुङ्गेयुः / संवुङ्गेयुः
मध्यम
सव्ँवुङ्गेः / संवुङ्गेः
सव्ँवुङ्गेतम् / संवुङ्गेतम्
सव्ँवुङ्गेत / संवुङ्गेत
उत्तम
सव्ँवुङ्गेयम् / संवुङ्गेयम्
सव्ँवुङ्गेव / संवुङ्गेव
सव्ँवुङ्गेम / संवुङ्गेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवुङ्ग्येत / संवुङ्ग्येत
सव्ँवुङ्ग्येयाताम् / संवुङ्ग्येयाताम्
सव्ँवुङ्ग्येरन् / संवुङ्ग्येरन्
मध्यम
सव्ँवुङ्ग्येथाः / संवुङ्ग्येथाः
सव्ँवुङ्ग्येयाथाम् / संवुङ्ग्येयाथाम्
सव्ँवुङ्ग्येध्वम् / संवुङ्ग्येध्वम्
उत्तम
सव्ँवुङ्ग्येय / संवुङ्ग्येय
सव्ँवुङ्ग्येवहि / संवुङ्ग्येवहि
सव्ँवुङ्ग्येमहि / संवुङ्ग्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः