अप + वुङ्ग् धातुरूपाणि - वुगिँ वर्जने इत्येके - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपवुङ्गेत् / अपवुङ्गेद्
अपवुङ्गेताम्
अपवुङ्गेयुः
मध्यम
अपवुङ्गेः
अपवुङ्गेतम्
अपवुङ्गेत
उत्तम
अपवुङ्गेयम्
अपवुङ्गेव
अपवुङ्गेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपवुङ्ग्येत
अपवुङ्ग्येयाताम्
अपवुङ्ग्येरन्
मध्यम
अपवुङ्ग्येथाः
अपवुङ्ग्येयाथाम्
अपवुङ्ग्येध्वम्
उत्तम
अपवुङ्ग्येय
अपवुङ्ग्येवहि
अपवुङ्ग्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः