उप + वुङ्ग् धातुरूपाणि - वुगिँ वर्जने इत्येके - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपवुङ्गेत् / उपवुङ्गेद्
उपवुङ्गेताम्
उपवुङ्गेयुः
मध्यम
उपवुङ्गेः
उपवुङ्गेतम्
उपवुङ्गेत
उत्तम
उपवुङ्गेयम्
उपवुङ्गेव
उपवुङ्गेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपवुङ्ग्येत
उपवुङ्ग्येयाताम्
उपवुङ्ग्येरन्
मध्यम
उपवुङ्ग्येथाः
उपवुङ्ग्येयाथाम्
उपवुङ्ग्येध्वम्
उत्तम
उपवुङ्ग्येय
उपवुङ्ग्येवहि
उपवुङ्ग्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः