सम् + वङ्क् धातुरूपाणि - वकिँ कौटिल्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्केत / संवङ्केत
सव्ँवङ्केयाताम् / संवङ्केयाताम्
सव्ँवङ्केरन् / संवङ्केरन्
मध्यम
सव्ँवङ्केथाः / संवङ्केथाः
सव्ँवङ्केयाथाम् / संवङ्केयाथाम्
सव्ँवङ्केध्वम् / संवङ्केध्वम्
उत्तम
सव्ँवङ्केय / संवङ्केय
सव्ँवङ्केवहि / संवङ्केवहि
सव्ँवङ्केमहि / संवङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्क्येत / संवङ्क्येत
सव्ँवङ्क्येयाताम् / संवङ्क्येयाताम्
सव्ँवङ्क्येरन् / संवङ्क्येरन्
मध्यम
सव्ँवङ्क्येथाः / संवङ्क्येथाः
सव्ँवङ्क्येयाथाम् / संवङ्क्येयाथाम्
सव्ँवङ्क्येध्वम् / संवङ्क्येध्वम्
उत्तम
सव्ँवङ्क्येय / संवङ्क्येय
सव्ँवङ्क्येवहि / संवङ्क्येवहि
सव्ँवङ्क्येमहि / संवङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः