अव + वङ्क् धातुरूपाणि - वकिँ कौटिल्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अववङ्केत
अववङ्केयाताम्
अववङ्केरन्
मध्यम
अववङ्केथाः
अववङ्केयाथाम्
अववङ्केध्वम्
उत्तम
अववङ्केय
अववङ्केवहि
अववङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अववङ्क्येत
अववङ्क्येयाताम्
अववङ्क्येरन्
मध्यम
अववङ्क्येथाः
अववङ्क्येयाथाम्
अववङ्क्येध्वम्
उत्तम
अववङ्क्येय
अववङ्क्येवहि
अववङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः