प्रति + वङ्क् धातुरूपाणि - वकिँ कौटिल्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिवङ्केत
प्रतिवङ्केयाताम्
प्रतिवङ्केरन्
मध्यम
प्रतिवङ्केथाः
प्रतिवङ्केयाथाम्
प्रतिवङ्केध्वम्
उत्तम
प्रतिवङ्केय
प्रतिवङ्केवहि
प्रतिवङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिवङ्क्येत
प्रतिवङ्क्येयाताम्
प्रतिवङ्क्येरन्
मध्यम
प्रतिवङ्क्येथाः
प्रतिवङ्क्येयाथाम्
प्रतिवङ्क्येध्वम्
उत्तम
प्रतिवङ्क्येय
प्रतिवङ्क्येवहि
प्रतिवङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः