सम् + लाघ् धातुरूपाणि - लाघृँ सामर्थ्ये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँललाघे / संललाघे
सल्ँललाघाते / संललाघाते
सल्ँललाघिरे / संललाघिरे
मध्यम
सल्ँललाघिषे / संललाघिषे
सल्ँललाघाथे / संललाघाथे
सल्ँललाघिध्वे / संललाघिध्वे
उत्तम
सल्ँललाघे / संललाघे
सल्ँललाघिवहे / संललाघिवहे
सल्ँललाघिमहे / संललाघिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँललाघे / संललाघे
सल्ँललाघाते / संललाघाते
सल्ँललाघिरे / संललाघिरे
मध्यम
सल्ँललाघिषे / संललाघिषे
सल्ँललाघाथे / संललाघाथे
सल्ँललाघिध्वे / संललाघिध्वे
उत्तम
सल्ँललाघे / संललाघे
सल्ँललाघिवहे / संललाघिवहे
सल्ँललाघिमहे / संललाघिमहे
 


सनादि प्रत्ययाः

उपसर्गाः