अव + लाघ् धातुरूपाणि - लाघृँ सामर्थ्ये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवललाघे
अवललाघाते
अवललाघिरे
मध्यम
अवललाघिषे
अवललाघाथे
अवललाघिध्वे
उत्तम
अवललाघे
अवललाघिवहे
अवललाघिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवललाघे
अवललाघाते
अवललाघिरे
मध्यम
अवललाघिषे
अवललाघाथे
अवललाघिध्वे
उत्तम
अवललाघे
अवललाघिवहे
अवललाघिमहे
 


सनादि प्रत्ययाः

उपसर्गाः