प्र + लाघ् धातुरूपाणि - लाघृँ सामर्थ्ये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रललाघे
प्रललाघाते
प्रललाघिरे
मध्यम
प्रललाघिषे
प्रललाघाथे
प्रललाघिध्वे
उत्तम
प्रललाघे
प्रललाघिवहे
प्रललाघिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रललाघे
प्रललाघाते
प्रललाघिरे
मध्यम
प्रललाघिषे
प्रललाघाथे
प्रललाघिध्वे
उत्तम
प्रललाघे
प्रललाघिवहे
प्रललाघिमहे
 


सनादि प्रत्ययाः

उपसर्गाः