सम् + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समरङ्घत
समरङ्घेताम्
समरङ्घन्त
मध्यम
समरङ्घथाः
समरङ्घेथाम्
समरङ्घध्वम्
उत्तम
समरङ्घे
समरङ्घावहि
समरङ्घामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समरङ्घ्यत
समरङ्घ्येताम्
समरङ्घ्यन्त
मध्यम
समरङ्घ्यथाः
समरङ्घ्येथाम्
समरङ्घ्यध्वम्
उत्तम
समरङ्घ्ये
समरङ्घ्यावहि
समरङ्घ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः