अनु + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वरङ्घत
अन्वरङ्घेताम्
अन्वरङ्घन्त
मध्यम
अन्वरङ्घथाः
अन्वरङ्घेथाम्
अन्वरङ्घध्वम्
उत्तम
अन्वरङ्घे
अन्वरङ्घावहि
अन्वरङ्घामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वरङ्घ्यत
अन्वरङ्घ्येताम्
अन्वरङ्घ्यन्त
मध्यम
अन्वरङ्घ्यथाः
अन्वरङ्घ्येथाम्
अन्वरङ्घ्यध्वम्
उत्तम
अन्वरङ्घ्ये
अन्वरङ्घ्यावहि
अन्वरङ्घ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः