उत् + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदरङ्घत
उदरङ्घेताम्
उदरङ्घन्त
मध्यम
उदरङ्घथाः
उदरङ्घेथाम्
उदरङ्घध्वम्
उत्तम
उदरङ्घे
उदरङ्घावहि
उदरङ्घामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदरङ्घ्यत
उदरङ्घ्येताम्
उदरङ्घ्यन्त
मध्यम
उदरङ्घ्यथाः
उदरङ्घ्येथाम्
उदरङ्घ्यध्वम्
उत्तम
उदरङ्घ्ये
उदरङ्घ्यावहि
उदरङ्घ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः