सम् + भिन्द् धातुरूपाणि - भिदिँ अवयवे इत्येके - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्भिन्दिता / संभिन्दिता
सम्भिन्दितारौ / संभिन्दितारौ
सम्भिन्दितारः / संभिन्दितारः
मध्यम
सम्भिन्दितासि / संभिन्दितासि
सम्भिन्दितास्थः / संभिन्दितास्थः
सम्भिन्दितास्थ / संभिन्दितास्थ
उत्तम
सम्भिन्दितास्मि / संभिन्दितास्मि
सम्भिन्दितास्वः / संभिन्दितास्वः
सम्भिन्दितास्मः / संभिन्दितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्भिन्दिता / संभिन्दिता
सम्भिन्दितारौ / संभिन्दितारौ
सम्भिन्दितारः / संभिन्दितारः
मध्यम
सम्भिन्दितासे / संभिन्दितासे
सम्भिन्दितासाथे / संभिन्दितासाथे
सम्भिन्दिताध्वे / संभिन्दिताध्वे
उत्तम
सम्भिन्दिताहे / संभिन्दिताहे
सम्भिन्दितास्वहे / संभिन्दितास्वहे
सम्भिन्दितास्महे / संभिन्दितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः