अप + भिन्द् धातुरूपाणि - भिदिँ अवयवे इत्येके - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपभिन्दिता
अपभिन्दितारौ
अपभिन्दितारः
मध्यम
अपभिन्दितासि
अपभिन्दितास्थः
अपभिन्दितास्थ
उत्तम
अपभिन्दितास्मि
अपभिन्दितास्वः
अपभिन्दितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपभिन्दिता
अपभिन्दितारौ
अपभिन्दितारः
मध्यम
अपभिन्दितासे
अपभिन्दितासाथे
अपभिन्दिताध्वे
उत्तम
अपभिन्दिताहे
अपभिन्दितास्वहे
अपभिन्दितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः