उप + भिन्द् धातुरूपाणि - भिदिँ अवयवे इत्येके - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपभिन्दिता
उपभिन्दितारौ
उपभिन्दितारः
मध्यम
उपभिन्दितासि
उपभिन्दितास्थः
उपभिन्दितास्थ
उत्तम
उपभिन्दितास्मि
उपभिन्दितास्वः
उपभिन्दितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपभिन्दिता
उपभिन्दितारौ
उपभिन्दितारः
मध्यम
उपभिन्दितासे
उपभिन्दितासाथे
उपभिन्दिताध्वे
उत्तम
उपभिन्दिताहे
उपभिन्दितास्वहे
उपभिन्दितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः