सम् + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्पर्दताम् / संपर्दताम्
सम्पर्देताम् / संपर्देताम्
सम्पर्दन्ताम् / संपर्दन्ताम्
मध्यम
सम्पर्दस्व / संपर्दस्व
सम्पर्देथाम् / संपर्देथाम्
सम्पर्दध्वम् / संपर्दध्वम्
उत्तम
सम्पर्दै / संपर्दै
सम्पर्दावहै / संपर्दावहै
सम्पर्दामहै / संपर्दामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्पर्द्यताम् / संपर्द्यताम्
सम्पर्द्येताम् / संपर्द्येताम्
सम्पर्द्यन्ताम् / संपर्द्यन्ताम्
मध्यम
सम्पर्द्यस्व / संपर्द्यस्व
सम्पर्द्येथाम् / संपर्द्येथाम्
सम्पर्द्यध्वम् / संपर्द्यध्वम्
उत्तम
सम्पर्द्यै / संपर्द्यै
सम्पर्द्यावहै / संपर्द्यावहै
सम्पर्द्यामहै / संपर्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः