अव + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवपर्दताम्
अवपर्देताम्
अवपर्दन्ताम्
मध्यम
अवपर्दस्व
अवपर्देथाम्
अवपर्दध्वम्
उत्तम
अवपर्दै
अवपर्दावहै
अवपर्दामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवपर्द्यताम्
अवपर्द्येताम्
अवपर्द्यन्ताम्
मध्यम
अवपर्द्यस्व
अवपर्द्येथाम्
अवपर्द्यध्वम्
उत्तम
अवपर्द्यै
अवपर्द्यावहै
अवपर्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः