प्रति + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिपर्दताम्
प्रतिपर्देताम्
प्रतिपर्दन्ताम्
मध्यम
प्रतिपर्दस्व
प्रतिपर्देथाम्
प्रतिपर्दध्वम्
उत्तम
प्रतिपर्दै
प्रतिपर्दावहै
प्रतिपर्दामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिपर्द्यताम्
प्रतिपर्द्येताम्
प्रतिपर्द्यन्ताम्
मध्यम
प्रतिपर्द्यस्व
प्रतिपर्द्येथाम्
प्रतिपर्द्यध्वम्
उत्तम
प्रतिपर्द्यै
प्रतिपर्द्यावहै
प्रतिपर्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः