सम् + ध्राघ् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्ध्राघिता / संध्राघिता
सन्ध्राघितारौ / संध्राघितारौ
सन्ध्राघितारः / संध्राघितारः
मध्यम
सन्ध्राघितासे / संध्राघितासे
सन्ध्राघितासाथे / संध्राघितासाथे
सन्ध्राघिताध्वे / संध्राघिताध्वे
उत्तम
सन्ध्राघिताहे / संध्राघिताहे
सन्ध्राघितास्वहे / संध्राघितास्वहे
सन्ध्राघितास्महे / संध्राघितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्ध्राघिता / संध्राघिता
सन्ध्राघितारौ / संध्राघितारौ
सन्ध्राघितारः / संध्राघितारः
मध्यम
सन्ध्राघितासे / संध्राघितासे
सन्ध्राघितासाथे / संध्राघितासाथे
सन्ध्राघिताध्वे / संध्राघिताध्वे
उत्तम
सन्ध्राघिताहे / संध्राघिताहे
सन्ध्राघितास्वहे / संध्राघितास्वहे
सन्ध्राघितास्महे / संध्राघितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः