प्र + ध्राघ् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रध्राघिता
प्रध्राघितारौ
प्रध्राघितारः
मध्यम
प्रध्राघितासे
प्रध्राघितासाथे
प्रध्राघिताध्वे
उत्तम
प्रध्राघिताहे
प्रध्राघितास्वहे
प्रध्राघितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रध्राघिता
प्रध्राघितारौ
प्रध्राघितारः
मध्यम
प्रध्राघितासे
प्रध्राघितासाथे
प्रध्राघिताध्वे
उत्तम
प्रध्राघिताहे
प्रध्राघितास्वहे
प्रध्राघितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः