अधि + ध्राघ् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिध्राघिता
अधिध्राघितारौ
अधिध्राघितारः
मध्यम
अधिध्राघितासे
अधिध्राघितासाथे
अधिध्राघिताध्वे
उत्तम
अधिध्राघिताहे
अधिध्राघितास्वहे
अधिध्राघितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिध्राघिता
अधिध्राघितारौ
अधिध्राघितारः
मध्यम
अधिध्राघितासे
अधिध्राघितासाथे
अधिध्राघिताध्वे
उत्तम
अधिध्राघिताहे
अधिध्राघितास्वहे
अधिध्राघितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः