सम् + ध्राख् धातुरूपाणि - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्ध्राखिष्यति / संध्राखिष्यति
सन्ध्राखिष्यतः / संध्राखिष्यतः
सन्ध्राखिष्यन्ति / संध्राखिष्यन्ति
मध्यम
सन्ध्राखिष्यसि / संध्राखिष्यसि
सन्ध्राखिष्यथः / संध्राखिष्यथः
सन्ध्राखिष्यथ / संध्राखिष्यथ
उत्तम
सन्ध्राखिष्यामि / संध्राखिष्यामि
सन्ध्राखिष्यावः / संध्राखिष्यावः
सन्ध्राखिष्यामः / संध्राखिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्ध्राखिष्यते / संध्राखिष्यते
सन्ध्राखिष्येते / संध्राखिष्येते
सन्ध्राखिष्यन्ते / संध्राखिष्यन्ते
मध्यम
सन्ध्राखिष्यसे / संध्राखिष्यसे
सन्ध्राखिष्येथे / संध्राखिष्येथे
सन्ध्राखिष्यध्वे / संध्राखिष्यध्वे
उत्तम
सन्ध्राखिष्ये / संध्राखिष्ये
सन्ध्राखिष्यावहे / संध्राखिष्यावहे
सन्ध्राखिष्यामहे / संध्राखिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः