उप + ध्राख् धातुरूपाणि - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपध्राखिष्यति
उपध्राखिष्यतः
उपध्राखिष्यन्ति
मध्यम
उपध्राखिष्यसि
उपध्राखिष्यथः
उपध्राखिष्यथ
उत्तम
उपध्राखिष्यामि
उपध्राखिष्यावः
उपध्राखिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपध्राखिष्यते
उपध्राखिष्येते
उपध्राखिष्यन्ते
मध्यम
उपध्राखिष्यसे
उपध्राखिष्येथे
उपध्राखिष्यध्वे
उत्तम
उपध्राखिष्ये
उपध्राखिष्यावहे
उपध्राखिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः