अप + ध्राख् धातुरूपाणि - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपध्राखिष्यति
अपध्राखिष्यतः
अपध्राखिष्यन्ति
मध्यम
अपध्राखिष्यसि
अपध्राखिष्यथः
अपध्राखिष्यथ
उत्तम
अपध्राखिष्यामि
अपध्राखिष्यावः
अपध्राखिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपध्राखिष्यते
अपध्राखिष्येते
अपध्राखिष्यन्ते
मध्यम
अपध्राखिष्यसे
अपध्राखिष्येथे
अपध्राखिष्यध्वे
उत्तम
अपध्राखिष्ये
अपध्राखिष्यावहे
अपध्राखिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः