सम् + दद् धातुरूपाणि - ददँ दाने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्ददिषीष्ट / संददिषीष्ट
सन्ददिषीयास्ताम् / संददिषीयास्ताम्
सन्ददिषीरन् / संददिषीरन्
मध्यम
सन्ददिषीष्ठाः / संददिषीष्ठाः
सन्ददिषीयास्थाम् / संददिषीयास्थाम्
सन्ददिषीध्वम् / संददिषीध्वम्
उत्तम
सन्ददिषीय / संददिषीय
सन्ददिषीवहि / संददिषीवहि
सन्ददिषीमहि / संददिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्ददिषीष्ट / संददिषीष्ट
सन्ददिषीयास्ताम् / संददिषीयास्ताम्
सन्ददिषीरन् / संददिषीरन्
मध्यम
सन्ददिषीष्ठाः / संददिषीष्ठाः
सन्ददिषीयास्थाम् / संददिषीयास्थाम्
सन्ददिषीध्वम् / संददिषीध्वम्
उत्तम
सन्ददिषीय / संददिषीय
सन्ददिषीवहि / संददिषीवहि
सन्ददिषीमहि / संददिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः