अव + दद् धातुरूपाणि - ददँ दाने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवददिषीष्ट
अवददिषीयास्ताम्
अवददिषीरन्
मध्यम
अवददिषीष्ठाः
अवददिषीयास्थाम्
अवददिषीध्वम्
उत्तम
अवददिषीय
अवददिषीवहि
अवददिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवददिषीष्ट
अवददिषीयास्ताम्
अवददिषीरन्
मध्यम
अवददिषीष्ठाः
अवददिषीयास्थाम्
अवददिषीध्वम्
उत्तम
अवददिषीय
अवददिषीवहि
अवददिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः