प्र + दद् धातुरूपाणि - ददँ दाने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रददिषीष्ट
प्रददिषीयास्ताम्
प्रददिषीरन्
मध्यम
प्रददिषीष्ठाः
प्रददिषीयास्थाम्
प्रददिषीध्वम्
उत्तम
प्रददिषीय
प्रददिषीवहि
प्रददिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रददिषीष्ट
प्रददिषीयास्ताम्
प्रददिषीरन्
मध्यम
प्रददिषीष्ठाः
प्रददिषीयास्थाम्
प्रददिषीध्वम्
उत्तम
प्रददिषीय
प्रददिषीवहि
प्रददिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः