सम् + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्तङ्गतात् / संतङ्गतात् / सन्तङ्गताद् / संतङ्गताद् / सन्तङ्गतु / संतङ्गतु
सन्तङ्गताम् / संतङ्गताम्
सन्तङ्गन्तु / संतङ्गन्तु
मध्यम
सन्तङ्गतात् / संतङ्गतात् / सन्तङ्गताद् / संतङ्गताद् / सन्तङ्ग / संतङ्ग
सन्तङ्गतम् / संतङ्गतम्
सन्तङ्गत / संतङ्गत
उत्तम
सन्तङ्गानि / संतङ्गानि
सन्तङ्गाव / संतङ्गाव
सन्तङ्गाम / संतङ्गाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्तङ्ग्यताम् / संतङ्ग्यताम्
सन्तङ्ग्येताम् / संतङ्ग्येताम्
सन्तङ्ग्यन्ताम् / संतङ्ग्यन्ताम्
मध्यम
सन्तङ्ग्यस्व / संतङ्ग्यस्व
सन्तङ्ग्येथाम् / संतङ्ग्येथाम्
सन्तङ्ग्यध्वम् / संतङ्ग्यध्वम्
उत्तम
सन्तङ्ग्यै / संतङ्ग्यै
सन्तङ्ग्यावहै / संतङ्ग्यावहै
सन्तङ्ग्यामहै / संतङ्ग्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः