आङ् + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आतङ्गतात् / आतङ्गताद् / आतङ्गतु
आतङ्गताम्
आतङ्गन्तु
मध्यम
आतङ्गतात् / आतङ्गताद् / आतङ्ग
आतङ्गतम्
आतङ्गत
उत्तम
आतङ्गानि
आतङ्गाव
आतङ्गाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आतङ्ग्यताम्
आतङ्ग्येताम्
आतङ्ग्यन्ताम्
मध्यम
आतङ्ग्यस्व
आतङ्ग्येथाम्
आतङ्ग्यध्वम्
उत्तम
आतङ्ग्यै
आतङ्ग्यावहै
आतङ्ग्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः