उप + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपतङ्गतात् / उपतङ्गताद् / उपतङ्गतु
उपतङ्गताम्
उपतङ्गन्तु
मध्यम
उपतङ्गतात् / उपतङ्गताद् / उपतङ्ग
उपतङ्गतम्
उपतङ्गत
उत्तम
उपतङ्गानि
उपतङ्गाव
उपतङ्गाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपतङ्ग्यताम्
उपतङ्ग्येताम्
उपतङ्ग्यन्ताम्
मध्यम
उपतङ्ग्यस्व
उपतङ्ग्येथाम्
उपतङ्ग्यध्वम्
उत्तम
उपतङ्ग्यै
उपतङ्ग्यावहै
उपतङ्ग्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः