सम् + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सङ्घघ्यात् / संघघ्यात् / सङ्घघ्याद् / संघघ्याद्
सङ्घघ्यास्ताम् / संघघ्यास्ताम्
सङ्घघ्यासुः / संघघ्यासुः
मध्यम
सङ्घघ्याः / संघघ्याः
सङ्घघ्यास्तम् / संघघ्यास्तम्
सङ्घघ्यास्त / संघघ्यास्त
उत्तम
सङ्घघ्यासम् / संघघ्यासम्
सङ्घघ्यास्व / संघघ्यास्व
सङ्घघ्यास्म / संघघ्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्घघिषीष्ट / संघघिषीष्ट
सङ्घघिषीयास्ताम् / संघघिषीयास्ताम्
सङ्घघिषीरन् / संघघिषीरन्
मध्यम
सङ्घघिषीष्ठाः / संघघिषीष्ठाः
सङ्घघिषीयास्थाम् / संघघिषीयास्थाम्
सङ्घघिषीध्वम् / संघघिषीध्वम्
उत्तम
सङ्घघिषीय / संघघिषीय
सङ्घघिषीवहि / संघघिषीवहि
सङ्घघिषीमहि / संघघिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः