प्र + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रघघ्यात् / प्रघघ्याद्
प्रघघ्यास्ताम्
प्रघघ्यासुः
मध्यम
प्रघघ्याः
प्रघघ्यास्तम्
प्रघघ्यास्त
उत्तम
प्रघघ्यासम्
प्रघघ्यास्व
प्रघघ्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रघघिषीष्ट
प्रघघिषीयास्ताम्
प्रघघिषीरन्
मध्यम
प्रघघिषीष्ठाः
प्रघघिषीयास्थाम्
प्रघघिषीध्वम्
उत्तम
प्रघघिषीय
प्रघघिषीवहि
प्रघघिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः