आङ् + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आघघ्यात् / आघघ्याद्
आघघ्यास्ताम्
आघघ्यासुः
मध्यम
आघघ्याः
आघघ्यास्तम्
आघघ्यास्त
उत्तम
आघघ्यासम्
आघघ्यास्व
आघघ्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आघघिषीष्ट
आघघिषीयास्ताम्
आघघिषीरन्
मध्यम
आघघिषीष्ठाः
आघघिषीयास्थाम्
आघघिषीध्वम्
उत्तम
आघघिषीय
आघघिषीवहि
आघघिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः