श्वङ्क् + सन् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्वङ्किषत
अशिश्वङ्किषेताम्
अशिश्वङ्किषन्त
मध्यम
अशिश्वङ्किषथाः
अशिश्वङ्किषेथाम्
अशिश्वङ्किषध्वम्
उत्तम
अशिश्वङ्किषे
अशिश्वङ्किषावहि
अशिश्वङ्किषामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्वङ्किष्यत
अशिश्वङ्किष्येताम्
अशिश्वङ्किष्यन्त
मध्यम
अशिश्वङ्किष्यथाः
अशिश्वङ्किष्येथाम्
अशिश्वङ्किष्यध्वम्
उत्तम
अशिश्वङ्किष्ये
अशिश्वङ्किष्यावहि
अशिश्वङ्किष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः