श्वङ्क् + यङ् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशाश्वङ्क्यत
अशाश्वङ्क्येताम्
अशाश्वङ्क्यन्त
मध्यम
अशाश्वङ्क्यथाः
अशाश्वङ्क्येथाम्
अशाश्वङ्क्यध्वम्
उत्तम
अशाश्वङ्क्ये
अशाश्वङ्क्यावहि
अशाश्वङ्क्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशाश्वङ्क्यत
अशाश्वङ्क्येताम्
अशाश्वङ्क्यन्त
मध्यम
अशाश्वङ्क्यथाः
अशाश्वङ्क्येथाम्
अशाश्वङ्क्यध्वम्
उत्तम
अशाश्वङ्क्ये
अशाश्वङ्क्यावहि
अशाश्वङ्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः