श्वङ्क् + णिच् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अश्वङ्कयत् / अश्वङ्कयद्
अश्वङ्कयताम्
अश्वङ्कयन्
मध्यम
अश्वङ्कयः
अश्वङ्कयतम्
अश्वङ्कयत
उत्तम
अश्वङ्कयम्
अश्वङ्कयाव
अश्वङ्कयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्वङ्कयत
अश्वङ्कयेताम्
अश्वङ्कयन्त
मध्यम
अश्वङ्कयथाः
अश्वङ्कयेथाम्
अश्वङ्कयध्वम्
उत्तम
अश्वङ्कये
अश्वङ्कयावहि
अश्वङ्कयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्वङ्क्यत
अश्वङ्क्येताम्
अश्वङ्क्यन्त
मध्यम
अश्वङ्क्यथाः
अश्वङ्क्येथाम्
अश्वङ्क्यध्वम्
उत्तम
अश्वङ्क्ये
अश्वङ्क्यावहि
अश्वङ्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः