वि + मङ्घ् धातुरूपाणि - मघिँ मण्डने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
व्यमङ्घिष्यत् / व्यमङ्घिष्यद्
व्यमङ्घिष्यताम्
व्यमङ्घिष्यन्
मध्यम
व्यमङ्घिष्यः
व्यमङ्घिष्यतम्
व्यमङ्घिष्यत
उत्तम
व्यमङ्घिष्यम्
व्यमङ्घिष्याव
व्यमङ्घिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्यमङ्घिष्यत
व्यमङ्घिष्येताम्
व्यमङ्घिष्यन्त
मध्यम
व्यमङ्घिष्यथाः
व्यमङ्घिष्येथाम्
व्यमङ्घिष्यध्वम्
उत्तम
व्यमङ्घिष्ये
व्यमङ्घिष्यावहि
व्यमङ्घिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः