उत् + मङ्घ् धातुरूपाणि - मघिँ मण्डने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदमङ्घिष्यत् / उदमङ्घिष्यद्
उदमङ्घिष्यताम्
उदमङ्घिष्यन्
मध्यम
उदमङ्घिष्यः
उदमङ्घिष्यतम्
उदमङ्घिष्यत
उत्तम
उदमङ्घिष्यम्
उदमङ्घिष्याव
उदमङ्घिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदमङ्घिष्यत
उदमङ्घिष्येताम्
उदमङ्घिष्यन्त
मध्यम
उदमङ्घिष्यथाः
उदमङ्घिष्येथाम्
उदमङ्घिष्यध्वम्
उत्तम
उदमङ्घिष्ये
उदमङ्घिष्यावहि
उदमङ्घिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः