आङ् + मङ्घ् धातुरूपाणि - मघिँ मण्डने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आमङ्घिष्यत् / आमङ्घिष्यद्
आमङ्घिष्यताम्
आमङ्घिष्यन्
मध्यम
आमङ्घिष्यः
आमङ्घिष्यतम्
आमङ्घिष्यत
उत्तम
आमङ्घिष्यम्
आमङ्घिष्याव
आमङ्घिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आमङ्घिष्यत
आमङ्घिष्येताम्
आमङ्घिष्यन्त
मध्यम
आमङ्घिष्यथाः
आमङ्घिष्येथाम्
आमङ्घिष्यध्वम्
उत्तम
आमङ्घिष्ये
आमङ्घिष्यावहि
आमङ्घिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः