वि + अत् धातुरूपाणि - अतँ सातत्यगमने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
व्यततात् / व्यतताद् / व्यततु
व्यतताम्
व्यतन्तु
मध्यम
व्यततात् / व्यतताद् / व्यत
व्यततम्
व्यतत
उत्तम
व्यतानि
व्यताव
व्यताम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्यत्यताम्
व्यत्येताम्
व्यत्यन्ताम्
मध्यम
व्यत्यस्व
व्यत्येथाम्
व्यत्यध्वम्
उत्तम
व्यत्यै
व्यत्यावहै
व्यत्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः