उत् + अत् धातुरूपाणि - अतँ सातत्यगमने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदततात् / उदतताद् / उदततु
उदतताम्
उदतन्तु
मध्यम
उदततात् / उदतताद् / उदत
उदततम्
उदतत
उत्तम
उदतानि
उदताव
उदताम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदत्यताम्
उदत्येताम्
उदत्यन्ताम्
मध्यम
उदत्यस्व
उदत्येथाम्
उदत्यध्वम्
उत्तम
उदत्यै
उदत्यावहै
उदत्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः