निस् + अत् धातुरूपाणि - अतँ सातत्यगमने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निरततात् / निरतताद् / निरततु
निरतताम्
निरतन्तु
मध्यम
निरततात् / निरतताद् / निरत
निरततम्
निरतत
उत्तम
निरतानि
निरताव
निरताम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरत्यताम्
निरत्येताम्
निरत्यन्ताम्
मध्यम
निरत्यस्व
निरत्येथाम्
निरत्यध्वम्
उत्तम
निरत्यै
निरत्यावहै
निरत्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः