लङ्ख् + सन् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लिलङ्खिषाञ्चकार / लिलङ्खिषांचकार / लिलङ्खिषाम्बभूव / लिलङ्खिषांबभूव / लिलङ्खिषामास
लिलङ्खिषाञ्चक्रतुः / लिलङ्खिषांचक्रतुः / लिलङ्खिषाम्बभूवतुः / लिलङ्खिषांबभूवतुः / लिलङ्खिषामासतुः
लिलङ्खिषाञ्चक्रुः / लिलङ्खिषांचक्रुः / लिलङ्खिषाम्बभूवुः / लिलङ्खिषांबभूवुः / लिलङ्खिषामासुः
मध्यम
लिलङ्खिषाञ्चकर्थ / लिलङ्खिषांचकर्थ / लिलङ्खिषाम्बभूविथ / लिलङ्खिषांबभूविथ / लिलङ्खिषामासिथ
लिलङ्खिषाञ्चक्रथुः / लिलङ्खिषांचक्रथुः / लिलङ्खिषाम्बभूवथुः / लिलङ्खिषांबभूवथुः / लिलङ्खिषामासथुः
लिलङ्खिषाञ्चक्र / लिलङ्खिषांचक्र / लिलङ्खिषाम्बभूव / लिलङ्खिषांबभूव / लिलङ्खिषामास
उत्तम
लिलङ्खिषाञ्चकर / लिलङ्खिषांचकर / लिलङ्खिषाञ्चकार / लिलङ्खिषांचकार / लिलङ्खिषाम्बभूव / लिलङ्खिषांबभूव / लिलङ्खिषामास
लिलङ्खिषाञ्चकृव / लिलङ्खिषांचकृव / लिलङ्खिषाम्बभूविव / लिलङ्खिषांबभूविव / लिलङ्खिषामासिव
लिलङ्खिषाञ्चकृम / लिलङ्खिषांचकृम / लिलङ्खिषाम्बभूविम / लिलङ्खिषांबभूविम / लिलङ्खिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लिलङ्खिषाञ्चक्रे / लिलङ्खिषांचक्रे / लिलङ्खिषाम्बभूवे / लिलङ्खिषांबभूवे / लिलङ्खिषामाहे
लिलङ्खिषाञ्चक्राते / लिलङ्खिषांचक्राते / लिलङ्खिषाम्बभूवाते / लिलङ्खिषांबभूवाते / लिलङ्खिषामासाते
लिलङ्खिषाञ्चक्रिरे / लिलङ्खिषांचक्रिरे / लिलङ्खिषाम्बभूविरे / लिलङ्खिषांबभूविरे / लिलङ्खिषामासिरे
मध्यम
लिलङ्खिषाञ्चकृषे / लिलङ्खिषांचकृषे / लिलङ्खिषाम्बभूविषे / लिलङ्खिषांबभूविषे / लिलङ्खिषामासिषे
लिलङ्खिषाञ्चक्राथे / लिलङ्खिषांचक्राथे / लिलङ्खिषाम्बभूवाथे / लिलङ्खिषांबभूवाथे / लिलङ्खिषामासाथे
लिलङ्खिषाञ्चकृढ्वे / लिलङ्खिषांचकृढ्वे / लिलङ्खिषाम्बभूविध्वे / लिलङ्खिषांबभूविध्वे / लिलङ्खिषाम्बभूविढ्वे / लिलङ्खिषांबभूविढ्वे / लिलङ्खिषामासिध्वे
उत्तम
लिलङ्खिषाञ्चक्रे / लिलङ्खिषांचक्रे / लिलङ्खिषाम्बभूवे / लिलङ्खिषांबभूवे / लिलङ्खिषामाहे
लिलङ्खिषाञ्चकृवहे / लिलङ्खिषांचकृवहे / लिलङ्खिषाम्बभूविवहे / लिलङ्खिषांबभूविवहे / लिलङ्खिषामासिवहे
लिलङ्खिषाञ्चकृमहे / लिलङ्खिषांचकृमहे / लिलङ्खिषाम्बभूविमहे / लिलङ्खिषांबभूविमहे / लिलङ्खिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः