लङ्ख् + णिच् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लङ्खयाञ्चकार / लङ्खयांचकार / लङ्खयाम्बभूव / लङ्खयांबभूव / लङ्खयामास
लङ्खयाञ्चक्रतुः / लङ्खयांचक्रतुः / लङ्खयाम्बभूवतुः / लङ्खयांबभूवतुः / लङ्खयामासतुः
लङ्खयाञ्चक्रुः / लङ्खयांचक्रुः / लङ्खयाम्बभूवुः / लङ्खयांबभूवुः / लङ्खयामासुः
मध्यम
लङ्खयाञ्चकर्थ / लङ्खयांचकर्थ / लङ्खयाम्बभूविथ / लङ्खयांबभूविथ / लङ्खयामासिथ
लङ्खयाञ्चक्रथुः / लङ्खयांचक्रथुः / लङ्खयाम्बभूवथुः / लङ्खयांबभूवथुः / लङ्खयामासथुः
लङ्खयाञ्चक्र / लङ्खयांचक्र / लङ्खयाम्बभूव / लङ्खयांबभूव / लङ्खयामास
उत्तम
लङ्खयाञ्चकर / लङ्खयांचकर / लङ्खयाञ्चकार / लङ्खयांचकार / लङ्खयाम्बभूव / लङ्खयांबभूव / लङ्खयामास
लङ्खयाञ्चकृव / लङ्खयांचकृव / लङ्खयाम्बभूविव / लङ्खयांबभूविव / लङ्खयामासिव
लङ्खयाञ्चकृम / लङ्खयांचकृम / लङ्खयाम्बभूविम / लङ्खयांबभूविम / लङ्खयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लङ्खयाञ्चक्रे / लङ्खयांचक्रे / लङ्खयाम्बभूव / लङ्खयांबभूव / लङ्खयामास
लङ्खयाञ्चक्राते / लङ्खयांचक्राते / लङ्खयाम्बभूवतुः / लङ्खयांबभूवतुः / लङ्खयामासतुः
लङ्खयाञ्चक्रिरे / लङ्खयांचक्रिरे / लङ्खयाम्बभूवुः / लङ्खयांबभूवुः / लङ्खयामासुः
मध्यम
लङ्खयाञ्चकृषे / लङ्खयांचकृषे / लङ्खयाम्बभूविथ / लङ्खयांबभूविथ / लङ्खयामासिथ
लङ्खयाञ्चक्राथे / लङ्खयांचक्राथे / लङ्खयाम्बभूवथुः / लङ्खयांबभूवथुः / लङ्खयामासथुः
लङ्खयाञ्चकृढ्वे / लङ्खयांचकृढ्वे / लङ्खयाम्बभूव / लङ्खयांबभूव / लङ्खयामास
उत्तम
लङ्खयाञ्चक्रे / लङ्खयांचक्रे / लङ्खयाम्बभूव / लङ्खयांबभूव / लङ्खयामास
लङ्खयाञ्चकृवहे / लङ्खयांचकृवहे / लङ्खयाम्बभूविव / लङ्खयांबभूविव / लङ्खयामासिव
लङ्खयाञ्चकृमहे / लङ्खयांचकृमहे / लङ्खयाम्बभूविम / लङ्खयांबभूविम / लङ्खयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लङ्खयाञ्चक्रे / लङ्खयांचक्रे / लङ्खयाम्बभूवे / लङ्खयांबभूवे / लङ्खयामाहे
लङ्खयाञ्चक्राते / लङ्खयांचक्राते / लङ्खयाम्बभूवाते / लङ्खयांबभूवाते / लङ्खयामासाते
लङ्खयाञ्चक्रिरे / लङ्खयांचक्रिरे / लङ्खयाम्बभूविरे / लङ्खयांबभूविरे / लङ्खयामासिरे
मध्यम
लङ्खयाञ्चकृषे / लङ्खयांचकृषे / लङ्खयाम्बभूविषे / लङ्खयांबभूविषे / लङ्खयामासिषे
लङ्खयाञ्चक्राथे / लङ्खयांचक्राथे / लङ्खयाम्बभूवाथे / लङ्खयांबभूवाथे / लङ्खयामासाथे
लङ्खयाञ्चकृढ्वे / लङ्खयांचकृढ्वे / लङ्खयाम्बभूविध्वे / लङ्खयांबभूविध्वे / लङ्खयाम्बभूविढ्वे / लङ्खयांबभूविढ्वे / लङ्खयामासिध्वे
उत्तम
लङ्खयाञ्चक्रे / लङ्खयांचक्रे / लङ्खयाम्बभूवे / लङ्खयांबभूवे / लङ्खयामाहे
लङ्खयाञ्चकृवहे / लङ्खयांचकृवहे / लङ्खयाम्बभूविवहे / लङ्खयांबभूविवहे / लङ्खयामासिवहे
लङ्खयाञ्चकृमहे / लङ्खयांचकृमहे / लङ्खयाम्बभूविमहे / लङ्खयांबभूविमहे / लङ्खयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः