लङ्ख् + णिच्+सन् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लिलङ्खयिषाञ्चकार / लिलङ्खयिषांचकार / लिलङ्खयिषाम्बभूव / लिलङ्खयिषांबभूव / लिलङ्खयिषामास
लिलङ्खयिषाञ्चक्रतुः / लिलङ्खयिषांचक्रतुः / लिलङ्खयिषाम्बभूवतुः / लिलङ्खयिषांबभूवतुः / लिलङ्खयिषामासतुः
लिलङ्खयिषाञ्चक्रुः / लिलङ्खयिषांचक्रुः / लिलङ्खयिषाम्बभूवुः / लिलङ्खयिषांबभूवुः / लिलङ्खयिषामासुः
मध्यम
लिलङ्खयिषाञ्चकर्थ / लिलङ्खयिषांचकर्थ / लिलङ्खयिषाम्बभूविथ / लिलङ्खयिषांबभूविथ / लिलङ्खयिषामासिथ
लिलङ्खयिषाञ्चक्रथुः / लिलङ्खयिषांचक्रथुः / लिलङ्खयिषाम्बभूवथुः / लिलङ्खयिषांबभूवथुः / लिलङ्खयिषामासथुः
लिलङ्खयिषाञ्चक्र / लिलङ्खयिषांचक्र / लिलङ्खयिषाम्बभूव / लिलङ्खयिषांबभूव / लिलङ्खयिषामास
उत्तम
लिलङ्खयिषाञ्चकर / लिलङ्खयिषांचकर / लिलङ्खयिषाञ्चकार / लिलङ्खयिषांचकार / लिलङ्खयिषाम्बभूव / लिलङ्खयिषांबभूव / लिलङ्खयिषामास
लिलङ्खयिषाञ्चकृव / लिलङ्खयिषांचकृव / लिलङ्खयिषाम्बभूविव / लिलङ्खयिषांबभूविव / लिलङ्खयिषामासिव
लिलङ्खयिषाञ्चकृम / लिलङ्खयिषांचकृम / लिलङ्खयिषाम्बभूविम / लिलङ्खयिषांबभूविम / लिलङ्खयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लिलङ्खयिषाञ्चक्रे / लिलङ्खयिषांचक्रे / लिलङ्खयिषाम्बभूव / लिलङ्खयिषांबभूव / लिलङ्खयिषामास
लिलङ्खयिषाञ्चक्राते / लिलङ्खयिषांचक्राते / लिलङ्खयिषाम्बभूवतुः / लिलङ्खयिषांबभूवतुः / लिलङ्खयिषामासतुः
लिलङ्खयिषाञ्चक्रिरे / लिलङ्खयिषांचक्रिरे / लिलङ्खयिषाम्बभूवुः / लिलङ्खयिषांबभूवुः / लिलङ्खयिषामासुः
मध्यम
लिलङ्खयिषाञ्चकृषे / लिलङ्खयिषांचकृषे / लिलङ्खयिषाम्बभूविथ / लिलङ्खयिषांबभूविथ / लिलङ्खयिषामासिथ
लिलङ्खयिषाञ्चक्राथे / लिलङ्खयिषांचक्राथे / लिलङ्खयिषाम्बभूवथुः / लिलङ्खयिषांबभूवथुः / लिलङ्खयिषामासथुः
लिलङ्खयिषाञ्चकृढ्वे / लिलङ्खयिषांचकृढ्वे / लिलङ्खयिषाम्बभूव / लिलङ्खयिषांबभूव / लिलङ्खयिषामास
उत्तम
लिलङ्खयिषाञ्चक्रे / लिलङ्खयिषांचक्रे / लिलङ्खयिषाम्बभूव / लिलङ्खयिषांबभूव / लिलङ्खयिषामास
लिलङ्खयिषाञ्चकृवहे / लिलङ्खयिषांचकृवहे / लिलङ्खयिषाम्बभूविव / लिलङ्खयिषांबभूविव / लिलङ्खयिषामासिव
लिलङ्खयिषाञ्चकृमहे / लिलङ्खयिषांचकृमहे / लिलङ्खयिषाम्बभूविम / लिलङ्खयिषांबभूविम / लिलङ्खयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लिलङ्खयिषाञ्चक्रे / लिलङ्खयिषांचक्रे / लिलङ्खयिषाम्बभूवे / लिलङ्खयिषांबभूवे / लिलङ्खयिषामाहे
लिलङ्खयिषाञ्चक्राते / लिलङ्खयिषांचक्राते / लिलङ्खयिषाम्बभूवाते / लिलङ्खयिषांबभूवाते / लिलङ्खयिषामासाते
लिलङ्खयिषाञ्चक्रिरे / लिलङ्खयिषांचक्रिरे / लिलङ्खयिषाम्बभूविरे / लिलङ्खयिषांबभूविरे / लिलङ्खयिषामासिरे
मध्यम
लिलङ्खयिषाञ्चकृषे / लिलङ्खयिषांचकृषे / लिलङ्खयिषाम्बभूविषे / लिलङ्खयिषांबभूविषे / लिलङ्खयिषामासिषे
लिलङ्खयिषाञ्चक्राथे / लिलङ्खयिषांचक्राथे / लिलङ्खयिषाम्बभूवाथे / लिलङ्खयिषांबभूवाथे / लिलङ्खयिषामासाथे
लिलङ्खयिषाञ्चकृढ्वे / लिलङ्खयिषांचकृढ्वे / लिलङ्खयिषाम्बभूविध्वे / लिलङ्खयिषांबभूविध्वे / लिलङ्खयिषाम्बभूविढ्वे / लिलङ्खयिषांबभूविढ्वे / लिलङ्खयिषामासिध्वे
उत्तम
लिलङ्खयिषाञ्चक्रे / लिलङ्खयिषांचक्रे / लिलङ्खयिषाम्बभूवे / लिलङ्खयिषांबभूवे / लिलङ्खयिषामाहे
लिलङ्खयिषाञ्चकृवहे / लिलङ्खयिषांचकृवहे / लिलङ्खयिषाम्बभूविवहे / लिलङ्खयिषांबभूविवहे / लिलङ्खयिषामासिवहे
लिलङ्खयिषाञ्चकृमहे / लिलङ्खयिषांचकृमहे / लिलङ्खयिषाम्बभूविमहे / लिलङ्खयिषांबभूविमहे / लिलङ्खयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः